Monday 18 July 2016

कूर्माङ्ग-न्यायः



लौकिकन्यायाः
कूर्माङ्ग-न्यायः
            कूर्मः आवश्यकतानुसारं स्वानि अङ्गानि सङ्कोचयति । अयम् एकः स्वरक्षणोपायः । सामान्यतः कूर्मस्य अङ्गानि बहिः द्र्ष्टुं शक्यन्ते । संकुचितानि च तानि अङ्गानि बहिः न दृश्यन्ते । सर्वेषां पदार्थानां मूलद्रव्यं किमपि भवति तदेव कालान्तरे कार्यद्रव्यरुपेण परिवर्तते । तदा कारणात् कार्यम् उत्पन्नम् इति जनाः भावयन्ति । यदा एकः पदार्थः नष्टः भवति तदा कार्यरूपेण वर्तमानः सः पदार्थः कारणरुपेणा अवस्थितं भवति । वस्तुतः कस्यापि आत्यन्तिकः नाशो न भवति । तथैव कदापि यद् वस्तु विद्यमानमेव नास्ति तत् कथमपि न उत्पद्यते ।
        यथा- १. वाचस्पतिमिश्रः सांख्यतत्त्वकौमुदी -९-१८ २. मुण्डकोपनिषद् -३,३. भगवद्गीता -२-६८ (स्थितप्रज्ञस्य लक्षणेषु)
                        यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
                        इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता २-५८
            यः मनुष्यः स्वस्य चक्षुरादीनि इन्द्रियाणि रुपादिविषयेभ्यः आत्मनि प्रत्याहरति तस्य बुद्धिः स्थिरा भवतीति बोधयितुम्।

लौकिकन्यायाञ्जलिः
            The maxim of the limbs of the tortoise. Its meaning and application will be apparent from the following passage taken from the Sankhya section of Sarvadarsanasangraha: [...] "As the limbs of a tortoise, when they retire within its shell, are concealed, and, when they come forth, are revealed, so the particular effects, as cloth &c., of a cause, as threads &c., when they come forth and are revealed, are said to be produced; and when they retire and are concealed, they are said to be destroyed ; but there is no such thing as the production of the non-existent, or the destruction of the existent." Very similar language is used by Vachaspati Mis'ra, too, in his Sankhyatattvakaumudi 9 and 15. See also, Kshurika-Upanishad 3. and Gita ii. 58.

Sunday 17 July 2016

कूप-यन्त्रघटी-न्यायः



लौकिकन्यायाः
कूपयन्त्रघटीन्यायः
विकी-
            कूपात् जलम् उद्धर्तुम् उपयुज्यमानं कूपयन्त्रं घटीभिः सहितं भवति । यदा चक्रं भ्रमति तदा एका घटी जलेन पूर्णा भूत्वा उपरि आगच्छति अपरा च घटी जले मग्ना भवति । पुनः घटी रिक्ता भूत्वा पुनः जले मग्ना भवति । अनया रीत्या अधस्तनाः घटाः उपरि आगच्छन्ति उपरितनाश्च अधोगच्छन्ति । तथैव अस्माकं जीवने कानिचन दिनानि अनुकूलानि भवन्ति कानिचन च प्रतिकूलानि । एवं जीवनस्य रीतिं कथयितुम् अस्य न्यायस्य प्रयोगः क्रियते । यथा - 🌹
                        कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं
                        कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् ।
                        अन्योन्यं प्रतिपक्षसन्ततिमिमां लोकस्थितिं बोधयन्
                        क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ मृच्छकटिके १०-५९🌼

लौकिकन्यायाञ्जलिः
            The maxim of the pots attached to the water-wheel of a well. As the wheel revolves, some of the pots are going up and others are going down; some are full whilst others are empty; and so it is applied to illustrate the changes and chances of this mortal life. This is well put in Mrichchhakatika x. 60.

Friday 8 July 2016

काकाक्षि-गोलक-न्यायः



लौकिकन्यायाः

काकाक्षि-गोलक-न्यायः

विकी-
            काकः एकेन चक्षुषा पश्यतीति वदन्ति । यत्र द्रष्टव्यं तत्र एकमेव चक्षुः भ्रामयति काकः । तथा एकेनैव नेत्रद्वयस्य कार्यं क्रियते । अमरकोशे एकस्मिन् संदर्भे अस्य प्रयोगः कृतः । ईत्पोऽस्त्रियाम् अन्तरीयम् इत्यस्याः अमरकोशपङ्क्तेः विवरणे दृश्यते यत् द्वीपशब्दः पुल्लिङ्गः नपुंसकलिङ्गश्च दृश्यते। अतः अस्त्रियाम् इति द्वयोः कृते प्रयुक्तं पदमिति । पश्यन्तु
                        1) बलिनोर्द्विषतोर्मध्ये वाचाऽत्मानं समर्पयन् ।
                        द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः ॥
            काकस्य नेत्रम् उभयत्र गोलकद्वये भ्रमितुं शक्नोति ।
                        2) अनिरोधिसुखे बुद्धिः स्वानन्दे च गमागमौ ।
                        कुर्वन्त्यास्ते क्रमादेषा काकाक्षिवदितस्ततः ॥
                        एकैक दृष्टिः काकस्य वामदक्षिणनेत्रयोः ।
                        यात्यायात्येवमानन्दद्वये तत्त्वविदो मतिः ॥ (जैमिनिसूत्र- तन्त्रवार्तिके ६-२-१)

लौकिकन्यायाञ्जलिः-
            The maxim of the crow's eyeball. Crows are popularly supposed to have only one eye, which, as occasion requires, moves from the cavity on one side into that on the other. The maxim is used of a word which appears only once in a sentence but which applies to two portions of it; or of persons or things fulfilling a double purpose. [...] The former sense is in Svatmaram’s Hathayogapradipika iv. 10. [...] Also in Abhinavagupta's comment on Dhvanyaloka iii. 1. Of its use in the second sense, we have an interesting example in Kamandaki's Nitisara, a work ascribed to the third century before Christ. Chapter xi. 24.