Thursday 7 July 2016

काकदन्त-गवेषण-न्यायः



लौकिकन्यायाः

काकदन्त-गवेषण-न्यायः

विकी-
            काकस्य दन्ताः कति इति गणना व्यर्था एव खलु । तादृशस्य व्यर्थकार्यस्य विषये अस्य प्रयोगः भवति । यथा-  नचिकेता मरणसंबन्धं प्रश्नं प्रेत्यास्तीति नास्तीति । काकदन्तपरीक्षारुपं मानुप्राक्षीः मैवं वक्तुमर्हसि । कठोपनिषदः शाङ्करभाष्ये १-२५ १. तथा- ध्वन्यालोकस्य अभिनवगुप्तव्याख्याने ३-१९ पञ्चपादिकायां पृष्टक्रमः ५३,६८ जयन्तकृतन्यायमञ्जर्याम् पृष्ठक्रमः ७ । अयमेव वायसदन्तन्याय इत्यपि कथ्यते ।

लौकिकन्यायाञ्जलिः-
            The maxim of the examination of a crow's teeth. Used of any useless and manifestly fruitless enquiry. It occurs in the Buddhist treatise Nyayabindutika. Also in Shankara's bhashya on Katha- Upanishad i. 25

No comments:

Post a Comment