Sunday 17 July 2016

कूप-यन्त्रघटी-न्यायः



लौकिकन्यायाः
कूपयन्त्रघटीन्यायः
विकी-
            कूपात् जलम् उद्धर्तुम् उपयुज्यमानं कूपयन्त्रं घटीभिः सहितं भवति । यदा चक्रं भ्रमति तदा एका घटी जलेन पूर्णा भूत्वा उपरि आगच्छति अपरा च घटी जले मग्ना भवति । पुनः घटी रिक्ता भूत्वा पुनः जले मग्ना भवति । अनया रीत्या अधस्तनाः घटाः उपरि आगच्छन्ति उपरितनाश्च अधोगच्छन्ति । तथैव अस्माकं जीवने कानिचन दिनानि अनुकूलानि भवन्ति कानिचन च प्रतिकूलानि । एवं जीवनस्य रीतिं कथयितुम् अस्य न्यायस्य प्रयोगः क्रियते । यथा - 🌹
                        कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं
                        कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् ।
                        अन्योन्यं प्रतिपक्षसन्ततिमिमां लोकस्थितिं बोधयन्
                        क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ मृच्छकटिके १०-५९🌼

लौकिकन्यायाञ्जलिः
            The maxim of the pots attached to the water-wheel of a well. As the wheel revolves, some of the pots are going up and others are going down; some are full whilst others are empty; and so it is applied to illustrate the changes and chances of this mortal life. This is well put in Mrichchhakatika x. 60.

No comments:

Post a Comment