Showing posts with label अन्धचटकन्यायः. Show all posts
Showing posts with label अन्धचटकन्यायः. Show all posts

Friday, 1 July 2016

कफोणिगुडन्यायः



लौकिकन्यायाः
कफोणिगुडन्यायः
विकी-
            कफोणिभागे गुडं स्थापयित्वा तत् लेढि इति कथ्यते चेत् तत् तु अशक्यमेव । २. कफोणिभागे गुडं नास्ति चेदपि तद् अस्तीति मत्वा तस्य लेहनं इति इदम् अर्थद्वयं अनेन न्यायेन बोध्यते ।

लौकिकन्यायाञ्जलिः-
            The maxim of treacle (jaggery) on the elbow. Used of something tantalizingly inaccessible. It is found in Udayana's Atmatattvaviveka. In the Vachaspatyam, however, the nyaya is explained as meaning the absence of a thing, not its inaccessibility. The St. Petersburg Lexicon renders it "like a ball on the elbow."

Friday, 13 May 2016

परिचयः

नमांसि- 
लोकन्यायाः इति संस्कृते बहुधा प्रसिद्धाः, शास्त्रेषु उपयुक्ताश्च काचन उक्तयः सन्ति, याभिः साहाय्येन शास्त्रे लोके वा कमपि विचारं, सिद्धान्तं वा सुलभतया अवगन्तुं शक्यते। अद्यारभ्य लोकन्यायान् (कोषाभ्यां स्वीकृतान्) अत्र प्रतिदिनं (यावच्छक्ति) प्रेषयामि। अनुगह्णन्तु। 🙏