Friday 10 June 2016

कदम्ब-गोलक-न्यायः



लौकिकन्यायः-18
 कदम्ब-गोलक-न्यायः
(कदम्बकोरकन्यायः, कदम्बमुकुलन्यायः)

            कदम्बवृक्षस्य एकदैव कलिकाः भवन्ति तथैव व्यवहारे काश्चन घटनाः सकृदेव भवन्ति । एवं एकवारमेव घटमानानां विषये अस्य न्यायस्य प्रयोगो भवति । यथा -
                        १. पित्रा स्वपाणिपद्मेन स्पृश्यमानोऽवनीपतिः
                        उत्कोरकदम्बाभो बभूव पुलकाङ्कुरैः ॥ (हेमचन्द्र परिशिष्टपर्व १-२४)
            ध्वनेः उत्पत्तिविषयेऽपि अस्य प्रयोगः क्रियते इति केषाञ्चन पण्डितानां मतम्-
                        २. वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता ।
                        कदम्बकोरकन्यायादुत्पत्तिः कस्यचिन्मते ॥ (जयन्तन्यायमञ्जरी २१४,२२८) 

लौकिकन्यायाञ्जलिः-
            The maxim of the buds of the Kadamba tree. They are said to burst forth simultaneously. As, for example, in Hemacandra's Paris'ishṭaparvan
                        पित्रा स्वपाणिपद्मेन स्पृश्यमानोऽवनीपतिः
                        उत्कोरकदम्बाभो बभूव पुलकाङ्कुरैः ॥ (१-२४)
            In the Nyayamanjari, and in the Bhashaparichchheda (verse 166) this nyaya is given as an illustration of the way in which sound is produced. The last mentioned reads thus:-
                        वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता ।
                        कदम्बकोरकन्यायादुत्पत्तिः कस्यचिन्मते ॥

एकवृन्तगत-फलद्वय-न्यायः



लौकिकन्यायः-17
एकवृन्तगत-फलद्वय-न्यायः

विकी-
            एकस्मिन् वृन्ते एव फलद्वयं भवति इति न्यायः । कस्मिन्नपि वृन्ते फलद्वयमस्ति चेत् वृन्तस्य त्रोटनेन फलद्वयं लभ्यते अन्यथा एकम् एव फलं लभ्येत । एकेनैव प्रयत्नेन कार्यद्वयस्य सिद्धिः अनेन न्यायेन सूच्यते । एकेनैव शिलाखण्डेन पक्षिद्वयं मारितम् इति मराठीभाषायां कश्चन वाक्प्रचारः वर्तते । यदा एकस्य शब्दस्य अर्थद्वयम् एकत्र एव अन्वितं भवति तदा कश्चन विशिष्टः श्लेषालङ्कारः भवति । श्लेषालङ्कारे एकस्मात् पदात् अर्थद्वयं किंवा अधिकाः अर्थाः गृहीताः भवन्ति । श्लेषालङ्कारस्य विवेचनसमये जगन्नाथपण्डितेन अस्य न्यायस्य उल्लेखः कृतः । पश्यन्तु -इह हि सभंगश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन अभंगस्य च अर्थद्वयवृत्तित्वम् एकवृन्तगतफलद्वयवच्च स्फुटमेव ॥

लौकिकन्यायाञ्जलिः-
            The maxim of two fruits attached to one stalk. Used by writers on Alankara to illustrate a particular kind of Paronomasia, namely the coalescence of two meanings under one word. It is in use in the Alankarasarvasva, Kavyapradipa, Sahityadarpana, Rasagangadhara, Alankarakaustubha, and Sahitya-kaumudi, in each case under the figure श्लेष. The maxim finds a place in Marathi literature also, and is regarded as equivalent to the proverb "Killing two birds with one stone."

उष्ट्र-कण्टक-भक्षण-न्यायः



लौकिकन्यायः-16
उष्ट्र-कण्टक-भक्षण-न्यायः

            उष्ट्रः कण्टकितस्य वृक्षस्य पत्राणि खादति । कण्टकानां चिन्ताम् अकृत्वा पत्राणि यदा खादति तदा तस्य महान् आनन्दः भवति । यथार्थतः किमपि वस्तु स्वभावेन आनन्ददायकं दुःखदायकं वा न भवति। उष्ट्रः कण्टकान् खादति इति कण्टकभक्षणं सर्वेभ्यः रोचते इति तु न भवति । स्वभाव एव अत्र प्रमुखविषय इति तु सत्यम् । यथा-
                        कर्णामृतं सूक्तिरसं विमुच्य दोषेषु यत्नः सुमहान् खलस्य ।
                        अवेक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥(विक्रम- १-२९)
            उपवनं गतः अपि उष्ट्रः प्रमादवशात् अपि तत्रस्थान् सुन्दरान् वृक्षान् न पश्यति । स्वभावकारणेन सः कण्टकितान् वृक्षान् अन्विष्य तान् एव खादेत् । समाजे दोषाणां दर्शने एव दुष्टानां महान् आनन्दः। ते गुणान् द्रष्टुं न शक्नुवन्ति दोषान् एव पश्यन्ति इति अनेन न्यायेन सूच्यते ।

लौकिकन्यायाञ्जलिः-
            The maxim of a camel's eating thorns.
        Vacaspatimis'ra, explains the same passage in the Bhamati, (pp. 380-1), pointing out that things are not in themselves essentially pleasant or unpleasant, and that what causes pleasure to one may be painful to another, and that even the same thing which at one time is agreeable may at another time be the reverse. Otherwise thorns would be as acceptable to men as they are to a camel.