Friday 10 June 2016

अगतिकगतिन्यायः



लौकिकन्यायः-2
अगतिकगतिन्यायः
विकी-
कस्मिंश्चिद् विषये उपाय एव न भवति चेत् अल्पस्य महतः वा मार्गस्य आधारेण तरणोपायः मार्गणीयः भवति । तदा आश्रयरूपेण स्वीकृतः कियानपि क्षुल्लकः (बह्वल्पः कालः) भवतु साधनस्य अपेक्षया समयस्य एव महत्त्वम् अधिकं भवति ।

English meaning-
The maxim of last trivial resort in absence of any substantial support. When there is no way out in case of problems, one approaches the resort where even the slightest chance is felt with a feeling of “Something is better than nothing.”

No comments:

Post a Comment