Friday 10 June 2016

अक्षिपात्रन्यायः



लौकिकन्यायः-1
अक्षिपात्रन्यायः
विकी-
धूलेः कश्चन कणः अपि नेत्रे गतः चेत् नेत्रे पीडा उत्पद्यते । मृदुस्वभावस्य भावनाप्रधानस्य वा जनस्य कृते अल्पा अपि पीडा असहनीया भवति इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।

लौकिकन्यायाञ्जलिः-
The simile of the eyeball. An illustration of extreme sensitiveness in persons or things.

No comments:

Post a Comment