Friday 10 June 2016

आकाश-मुष्टि-हनन-न्यायः



लौकिकन्यायः-15
आकाश-मुष्टि-हनन-न्यायः
विकी-
मुष्टिभिः आकाशस्य प्रहारं कुर्वन्ति चेत् व्यर्थ भवति खलु तथा निष्फलं प्रयत्नं सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्तन्तूननुपादाय तुरीमात्रपरिग्रहात् । पटं कर्तु समीहते स हन्याद् व्योम मुष्टिभिः ॥ (जैमिनीयप्रकरणं, सर्वदर्शनसंग्रहे )

लौकिकन्यायाञ्जलिः-
The maxim of striking the sky with ones fist. A vain attempt at an impossibility.

No comments:

Post a Comment