Friday 10 June 2016

अजातपुत्र-नामोत्कीर्तन-न्यायः



लौकिकन्यायः-4
अजातपुत्र-नामोत्कीर्तन-न्यायः
विकी-
अपत्यस्य जन्मनः पूर्वमेव तस्य गुणानां स्तुतिः किंवा तस्य तस्य अपत्यस्य नामकरणम् इत्यादिकं क्वचित् त्वरावशात् केचन कुर्वन्ति । एतादृशस्य व्यर्थकर्मणः निर्देशार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।

लौकिकन्यायाञ्जलिः-
Proclaiming the name of a son before he is born. That is, counting your chickens before they are hatched.

No comments:

Post a Comment