Friday 10 June 2016

अन्धपरम्परान्यायः



लौकिकन्यायः-11
अन्धपरम्परान्यायः
विकी-
अ) कश्चन अन्धः एकं कार्यं करोति अपरः अन्धः तदेव करोति । अन्यः तस्य अनुकरणं करोति । एवं सर्वे अन्धाः अनुकरणं कुर्वन्ति ।  द्रष्टव्यम् - अनादित्वेऽपि अन्धपरम्परान्यायेन अप्रतिष्ठैव अनवस्था व्यवहारलोपिनी स्यात् नाभिप्रायसिद्धिः ॥ (सा.२४)  
       आ) यदा कापि दशा स्थिरा न भवति, दशाम् अनुसृत्य दिशा भवति तर्हि काचित् अनन्ता परम्परा जायते । एतम् अनवस्थाप्रसङ्गं वदन्ति । एतादृशपरिस्थितौ अपि अस्य न्यायस्य प्रयोगः भवति । अनवस्थान्याय अपि समानार्थकः।

लौकिकन्यायाञ्जलिः-
The maxim of a continuous series of blind men. It would seem to be in this sense that S'ankaracharya uses it in his Brahmasutra bhashya 2.2.30, 37.

No comments:

Post a Comment