Friday 10 June 2016

अधिकरण-सिद्धान्त-न्यायः

लौकिकन्यायः-5
अधिकरण-सिद्धान्त-न्यायः
विकी- 
एकस्मिन् अधिकरणे विषयः, विशयः (संशयः), पूर्वपक्षः, उत्तरपक्षः निर्णयः च इति पञ्चानाम् अङानां साहाय्येन कस्यचन विषिष्टस्य सिद्धान्तस्य स्थापनं भवति ।  अधिकरणं नाम यमर्थमधिकृत्य प्रवर्तते कर्ता ।’ (चरकसंहिता)  तस्य सिद्धान्तस्य अवगमनाय यदा अपरः सिद्धान्तः आवश्यकः भवति तत् सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्य विषये किमपि कथितं भवति तत् अधिकरणम् ।  यमर्थमधिकृत्य उच्यते तत् अधिकरणम्’ (कौटिलीय- अर्थशास्त्रम्)

लौकिकन्यायाञ्जलिः-
A truth or conclusion which implies another truth or conclusion .

No comments:

Post a Comment