Friday 10 June 2016

अस्नेह-दीप-न्यायः



लौकिकन्यायः-14
अस्नेह-दीप-न्यायः

विकी-
शुष्केण नीरसेन वा भावेन स्थितिः । यस्य दीपस्य तैलम् एव नास्ति सः दीपः गतप्रायः, तस्य दीप इति केवलं नामधेयम् । एतत् द्योतयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।  अस्योदाहरणम्- तत्र वर्षसहस्त्राणि निर्विकल्पसमाधिना । दश स्थित्वा शशामासावात्मनि अस्नेहदीपवत् ॥

लौकिकन्यायाञ्जलिः-
The simile of a Lamp without oil [that is, from which the oil has burnt out].

No comments:

Post a Comment