Friday 10 June 2016

अन्ध-दर्पणन्यायः



लौकिकन्यायः-10
अन्ध-दर्पणन्यायः
विकी-
            अन्धाय दर्पणः दर्शितः चेदपि तस्य किं प्रयोजनम्? यस्य वस्तुनः उपयोगं यः कर्तुं न शक्नोति तस्मै तद् वस्तु दत्त्वा किं प्रयोजनम् संपाद्यते? वस्तुनः उपयोगः नास्ति अतः दानस्य पुण्यम् अपि नास्ति । अन्धस्य दीपेन किम्? इत्येतद् वाक्यम् अपि एतम् एव अर्थं बोधयति ।

लौकिकन्यायाञ्जलिः-
            The maxim of a looking-glass for a blind man.

No comments:

Post a Comment